B 374-25 Bālarakṣāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/25
Title: Bālarakṣāvidhi
Dimensions: 26.2 x 10 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/444
Remarks:


Reel No. B 374-25 Inventory No. 6137

Title Bālarakṣāvidhi

Remarks assigned to the Śāntimayūkha

Subject Karmakāṇḍa

Language Sanskrit

Reference SSP. p. 94a, no. 3534

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.2 x 10.0 cm

Folios 1

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bālarakṣāvi. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 3/444

Manuscript Features

MS contains the chapters Bālarakṣāvidhi and Garbharakṣaṇopāyavidhi.

Excerpts

«Beginning: »

atha bālasya dṛṣṭidoṣādau rakṣāvidhiḥ |

vāsudevo jagannāthaḥ pūtanātarjano hariḥ |

rakṣati tvaritaṃ bālaṃ muṃca muṃca kumārakam ||

kṛṣṇa rakṣa śiśuṃ śaṃkhamadhukaiṭabhamardana |

prātaḥ saṃgavamadhyāhnasāyāhneṣu ca saṃdhyayoḥ |

mahāniśi sadā rakṣa kaṃsāriṣṭaniṣūdana |

yad gorajaḥ piśācāṃś ca grahān mātṛgrahān api |

bālagrahān viśeṣeṇa chindhi chindhi mahābhayān |

trāhi trāhi hare nityaṃ tvad rakṣābhūṣitaṃ śiśuṃ |

iti bhasmābhimaṃtryaiva bhūṣatet tena bhasmanā |

śiśor lalāṭādyaṃgeṣu rakṣāṃ kuryāt yathāvidhi || (fol. 1r1–4)

«End: »

atha garbhiṇyā garbhasrāvaharopāyaḥ

auṣadhaṃ

pītvā taṇḍulatoyena taṇḍulīyajaṭā ṛtau |

patat (!) garbhā ca yā nārī sthiragarbhāprajāyate |

śarkarātha ca tilaiḥ samāṃśakair

mākṣikeṇa saha bhakṣitaiḥ striyaḥ |

nāsti garbhapatanodbhavaṃ bhayaṃ

pāpabhoktur iva tīrthasevanam iti

taṇḍulīyajaḍā taṇḍulajāmūlaṃ mākṣikaṃ madhu (fol. 1v7–9)

«Colophon: »

iti garbhasrāvaharaṇopāyaḥ || (fol. 1v9)

Microfilm Details

Reel No. B 374/25

Date of Filming 01-12-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-08-2009

Bibliography