B 374-25 Bālarakṣāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/25
Title: Bālarakṣāvidhi
Dimensions: 26.2 x 10 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/444
Remarks:
Reel No. B 374-25 Inventory No. 6137
Title Bālarakṣāvidhi
Remarks assigned to the Śāntimayūkha
Subject Karmakāṇḍa
Language Sanskrit
Reference SSP. p. 94a, no. 3534
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.2 x 10.0 cm
Folios 1
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bālarakṣāvi. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 3/444
Manuscript Features
MS contains the chapters Bālarakṣāvidhi and Garbharakṣaṇopāyavidhi.
Excerpts
«Beginning: »
atha bālasya dṛṣṭidoṣādau rakṣāvidhiḥ |
vāsudevo jagannāthaḥ pūtanātarjano hariḥ |
rakṣati tvaritaṃ bālaṃ muṃca muṃca kumārakam ||
kṛṣṇa rakṣa śiśuṃ śaṃkhamadhukaiṭabhamardana |
prātaḥ saṃgavamadhyāhnasāyāhneṣu ca saṃdhyayoḥ |
mahāniśi sadā rakṣa kaṃsāriṣṭaniṣūdana |
yad gorajaḥ piśācāṃś ca grahān mātṛgrahān api |
bālagrahān viśeṣeṇa chindhi chindhi mahābhayān |
trāhi trāhi hare nityaṃ tvad rakṣābhūṣitaṃ śiśuṃ |
iti bhasmābhimaṃtryaiva bhūṣatet tena bhasmanā |
śiśor lalāṭādyaṃgeṣu rakṣāṃ kuryāt yathāvidhi || (fol. 1r1–4)
«End: »
atha garbhiṇyā garbhasrāvaharopāyaḥ
auṣadhaṃ
pītvā taṇḍulatoyena taṇḍulīyajaṭā ṛtau |
patat (!) garbhā ca yā nārī sthiragarbhāprajāyate |
śarkarātha ca tilaiḥ samāṃśakair
mākṣikeṇa saha bhakṣitaiḥ striyaḥ |
nāsti garbhapatanodbhavaṃ bhayaṃ
pāpabhoktur iva tīrthasevanam iti
taṇḍulīyajaḍā taṇḍulajāmūlaṃ mākṣikaṃ madhu (fol. 1v7–9)
«Colophon: »
iti garbhasrāvaharaṇopāyaḥ || (fol. 1v9)
Microfilm Details
Reel No. B 374/25
Date of Filming 01-12-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 19-08-2009
Bibliography